वांछित मन्त्र चुनें

यद्वाग्वद॑न्त्यविचेत॒नानि॒ राष्ट्री॑ दे॒वानां॑ निष॒साद॑ म॒न्द्रा । चत॑स्र॒ ऊर्जं॑ दुदुहे॒ पयां॑सि॒ क्व॑ स्विदस्याः पर॒मं ज॑गाम ॥

अंग्रेज़ी लिप्यंतरण

yad vāg vadanty avicetanāni rāṣṭrī devānāṁ niṣasāda mandrā | catasra ūrjaṁ duduhe payāṁsi kva svid asyāḥ paramaṁ jagāma ||

पद पाठ

यत् । वाक् । वद॑न्ती । अ॒वि॒ऽचे॒त॒नानि॑ । राष्ट्री॑ । दे॒वाना॑म् । नि॒ऽस॒साद॑ । म॒न्द्रा । चत॑स्रः । ऊर्ज॑म् । दु॒दु॒हे॒ । पयां॑सि । क्व॑ । स्वि॒त् । अ॒स्याः॒ । प॒र॒मम् । ज॒गा॒म॒ ॥ ८.१००.१०

ऋग्वेद » मण्डल:8» सूक्त:100» मन्त्र:10 | अष्टक:6» अध्याय:7» वर्ग:5» मन्त्र:4 | मण्डल:8» अनुवाक:10» मन्त्र:10